संस्कृत रचना

कथम् गदानि हे सखे!

मदीय-ग्रामकस्य ताम् कथाम् वदामि साम्प्रतम् तथा लिखामि ते पुरस्य लक्षणम् सवर्णनम् । गदामि ते न रोचते कथन्नु ग्रामसुन्दरम् सखेऽधुना निशम्यताम् यथार्थमेव वच्म्यहम् ।।१।। निसर्गसुन्दरा: जना: सदा वसन्ति ग्रामके निसर्गवच्छुभम्...

एशिया

भारतदेशे नागरिकतासंशोधननियमस्य विरोधम्

भारतसर्वकारः नागरिकता संहिताधिनियमम् उत्तमम् अस्ति इति कथयति। विपक्षीदलानि तु अस्य विरोधम् कुर्वन्ति।  उत्तरप्रदेशे हिंसात्मकम् अभियानं प्रवरं अभूत्   बुलन्दशहरम् : केन्द्रसर्वकारस्य नागरिकता संहिताधिनियमस्य प्रणयनात् प्राक् राष्ट्रियस्तरे...

अमेरिकादेशे पुराणानाम् लोकार्पणम्

न्यूयोर्क : अमेरिकादेशस्य न्यूयोर्कनगरे विश्वाध्यात्मकेन्द्रम् एवञ्च जयतु संस्कृतमिति अमेरिकाशाखा इत्यस्य सहायोजनायां जयतु संस्कृतमंसंस्थायाः अध्यक्षेण डा. बद्रीपोख्रेलेन नेपालीभाषायाम् लिखिताः त्रयाणां पुराणानां साराः अस्यैव नोवेम्बरमासस्य अष्टतमे...

समाचार

कविता

रूपावली


अन्ताराष्ट्रिय

गीत

निबन्ध

संस्कृतं केवलं कर्मकाण्डस्यैव भाषा नास्ति

संस्कृत भाषा विश्वस्य उपलब्धासु भाषासु सर्वप्राचीनतमा भाषा अस्ति। विश्वस्य आदिमो ग्रन्थः ऋग्वेदोऽपि अस्यामेव भाषायामस्ति। भाषेयं अनेकाषां भाषाणां जननी मता। केचन चिन्तयन्ति यत् संस्कृतं केवलं कर्मकाण्डस्य...
error: Content is protected !!