जुहोत्यादि

परस्मैपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहोति जुहुत: जुह्वति
मध्यमपुरुषः जुहोषि जुहुथ: जुहुथ
उत्तमपुरुषः जुहोमि जुहुव: जुहुम:

 

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहाव जुहुवतु: जुहुवु:
मध्यमपुरुषः जुहविथ जुहुवथु: जुहुव
उत्तमपुरुषः जुहाव जुहुविव जुहुविम

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होता हौतारौ होतार:
मध्यमपुरुषः होतासि होतास्थ: होतास्थ
उत्तमपुरुषः होतास्मि होतास्व: होतास्म:

 

लृट् लकार:(भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होष्यति होष्यत: होष्यन्ति
मध्यमपुरुषः होष्यसि होष्यथ: होष्यथ
उत्तमपुरुषः होष्यामि होष्याव: होष्याम:

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहोतु/जुहुतात् जुहुताम् जुह्वतु
मध्यमपुरुषः जुहुधि/जुहुतात् जुहुतम् जुहुत
उत्तमपुरुषः जुहवानि जुहवाव जुहवाम

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजुहोत् अजुहुताम् अजुहवु:
मध्यमपुरुषः अजुहो: अजुहुतम् अजुहुत
उत्तमपुरुषः अजुहवम् अजुहुव अजुहुम

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहुयात् जुहुयाताम् जुहुयु:
मध्यमपुरुषः जुहुया: जुहुयातम् जुहुयात
उत्तमपुरुषः जुहुयाम् जुहुयाव जुहुयाम

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हूयात् हूयास्ताम् हूयासु:
मध्यमपुरुषः हूया: हूयास्तम् हूयास्त
उत्तमपुरुषः हूयासम् हूयास्व हूयास्म

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहौषीत् अहौष्टाम् अहौषु:
मध्यमपुरुषः अहौषी: अहौष्टम् अहौष्ट
उत्तमपुरुषः अहौषम् अहौष्व अहौष्म

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहोष्यत् अहोष्यताम् अहोष्यन्
मध्यमपुरुषः अहोष्य: अहोष्यतम् अहोष्यत
उत्तमपुरुषः अहोष्यम् अहोष्याव अहोष्याम
आत्मनेपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मिमीते मिमाते मिमते
मध्यमपुरुषः मिमीषे मिमाथे मीमिध्वे
उत्तमपुरुषः मिमे मिमीवहे मिमीमहे

 

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममे ममाते ममिरे
मध्यमपुरुषः ममिषे ममाथे ममिध्वे
उत्तमपुरुषः ममे ममिवहे ममिमहे

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः माता मातारौ मातारः
मध्यमपुरुषः मातासे मातासाथे माताध्वे
उत्तमपुरुषः माताहे मातास्वहे मातास्महे

 

लृट् लकार:(भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मास्यते मास्येते मास्यन्ते
मध्यमपुरुषः मास्यसे मास्येथे मास्यध्वे
उत्तमपुरुषः मास्ये मास्यावहे मास्यामहे

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मिमीताम् मिमाताम् मिमताम्
मध्यमपुरुषः मिमीष्व मिमाथाम् मिमीध्वम्
उत्तमपुरुषः मिमै मिमावहै मिमामहै

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमिमीत अमिमाताम् अमिमत
मध्यमपुरुषः अमिमीथाः अमिमाथाम् अमिमीध्वम्
उत्तमपुरुषः अमिमि अमिमीवहि अमिमीमहि

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मिमीत मिमीयाताम् मिमीरन्
मध्यमपुरुषः मिमीथाः मिमीयाथाम् मिमीध्वम्
उत्तमपुरुषः मिमीय मिमीवहि मिमीमहि

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मासीष्ट मासीयास्ताम् मासीरन्
मध्यमपुरुषः मासीष्ठाः मासीयास्थाम् मासीध्वम्
उत्तमपुरुषः मासीय मासीवहि मासीमहि

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमास्त अमासाताम् अमासत
मध्यमपुरुषः अमास्थाः अमासाथाम् अमाध्वम्
उत्तमपुरुषः अमासि अमास्वहि अमास्महि

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमास्यत अमास्येताम् अमास्यन्त
मध्यमपुरुषः अमास्यथाः अमास्येथाम् अमास्यध्वम्
उत्तमपुरुषः अमास्ये अमास्यावहि अमास्यामहि
उभयपदी

 

परस्मैपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददाति दत्तः ददति
मध्यमपुरुषः ददासि दत्थः दत्थ
उत्तमपुरुषः ददामि दद्वः दद्मः

 

लिट् लकार: 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददौ ददतुः ददुः
मध्यमपुरुषः ददाथ/ददिथ ददथुः दद
उत्तमपुरुषः ददौ ददिव ददिम

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दाता दातारौ दातारः
मध्यमपुरुषः दातासि दातास्थः दातास्थ
उत्तमपुरुषः दातास्मि दातास्वः दातास्मः

 

लृट् लकार: (भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दास्यति दास्यतः दास्यन्ति
मध्यमपुरुषः दास्यसि दास्यथः दास्यथ
उत्तमपुरुषः दास्यामि दास्यावः दास्यामः

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दत्तात्/ददातु दत्ताम् ददतु
मध्यमपुरुषः दत्तात्/देहि दत्तम् दत्त
उत्तमपुरुषः ददानि ददाव ददाम

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अददात् अदत्ताम् अददुः
मध्यमपुरुषः अददाः अदत्तम् अदत्त
उत्तमपुरुषः अददाम् अदद्व अदद्म

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दद्यात् दद्याताम् दद्युः
मध्यमपुरुषः दद्याः दद्यातम् दद्यात
उत्तमपुरुषः दद्याम् दद्याव दद्याम

 

लिङ् लकार:(आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः देयात् देयास्ताम् देयासुः
मध्यमपुरुषः देयाः देयास्तम् देयास्त
उत्तमपुरुषः देयासम् देयास्व देयास्म

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदात् अदाताम् अदुः
मध्यमपुरुषः अदाः अदातम् अदात
उत्तमपुरुषः अदाम् अदाव अदाम

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदास्यत् अदास्यताम् अदास्यन्
मध्यमपुरुषः अदास्यः अदास्यतम् अदास्यत
उत्तमपुरुषः अदास्यम् अदास्याव अदास्याम

 

आत्मनेपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दत्ते ददाते ददते
मध्यमपुरुषः दत्से ददाथे दद्ध्वे
उत्तमपुरुषः ददे दद्वहे दद्महे

 

लिट् लकार: 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददे ददाते ददिरे
मध्यमपुरुषः ददिषे ददाथे ददिध्वे
उत्तमपुरुषः ददे ददिवहे ददिमहे

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दाता दातारौ दातारः
मध्यमपुरुषः दातासे दातासाथे दाताध्वे
उत्तमपुरुषः दाताहे दातास्वहे दातास्महे

 

लृट् लकार: (भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दास्यते दास्येते दास्यन्ते
मध्यमपुरुषः दास्यसे दास्येथे दास्यध्वे
उत्तमपुरुषः दास्ये दास्यावहे दास्यामहे

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दत्ताम् ददाताम् ददताम्
मध्यमपुरुषः दत्स्व ददाथाम् दद्ध्वम्
उत्तमपुरुषः ददै ददावहै ददामहै

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदत्त अददाताम् अददत
मध्यमपुरुषः अदत्थाः अददाथाम् अदद्ध्वम्
उत्तमपुरुषः अददि अदद्वहि अदद्महि

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददीत ददीयाताम् ददीरन्
मध्यमपुरुषः ददीथाः ददीयाथाम् ददीध्वम्
उत्तमपुरुषः ददीय ददीवहि ददीमहि

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दासीष्ट दासीयास्ताम् दासीरन्
मध्यमपुरुषः दासीष्ठाः दासीयास्थाम् दासीध्वम्
उत्तमपुरुषः दासीय दासीवहि दासीमहि

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदित अदिषाताम् अदिषत
मध्यमपुरुषः अदिथाः अदिषाथाम् अदिढ्वम्
उत्तमपुरुषः अदिषि अदिष्वहि अदिष्महि

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदास्यत अदास्येताम् अदास्यन्त
मध्यमपुरुषः अदास्यथाः अदास्येथाम् अदास्यध्वम्
उत्तमपुरुषः अदास्ये अदास्यावहि अदास्यामहि