तनादि

परस्मैपदी

नास्ति

आत्मनेपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मनुते मन्वाते मन्वते
मध्यमपुरुषः मनुषे मन्वाथे मनुध्वे
उत्तमपुरुषः मन्वे मनुवहे/मन्वहे मनुमहे/मन्महे

 

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मेने मेनाते मेनिरे
मध्यमपुरुषः मेनिषे मेनाथे मेनिध्वे
उत्तमपुरुषः मेने मेनिवहे मेनिमहे

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मनिता मनितारौ मनितारः
मध्यमपुरुषः मनितासे मनितासाथे मनिताध्वे
उत्तमपुरुषः मनिताहे मनितास्वहे मनितास्महे

 

लृट् लकार:(भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मनिष्यते मनिष्येते मनिष्यन्ते
मध्यमपुरुषः मनिष्यसे मनिष्येथे मनिष्यध्वे
उत्तमपुरुषः मनिष्ये मनिष्यावहे मनिष्यामहे

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मनुताम् मन्वाताम् मन्वताम्
मध्यमपुरुषः मनुष्व मन्वाथाम् मनुध्वम्
उत्तमपुरुषः मनवै मनवावहै मनवामहै

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमनुत अमन्वाताम् अमन्वत
मध्यमपुरुषः अमनुथाः अमन्वाथाम् अमनुध्वम्
उत्तमपुरुषः अमन्वि अमन्वहि/अमनुवहि अमन्महि/अमनुमहि

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्वीत मन्वीयाताम् मन्वीरन्
मध्यमपुरुषः मन्वीथाः मन्वीयाथाम् मन्वीध्वम्
उत्तमपुरुषः मन्वीय मन्वीवहि मन्वीमहि

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मनिषीष्ट मनिषीयास्ताम् मनिषीरन्
मध्यमपुरुषः मनिषीष्ठाः मनिषीयास्थाम् मनिषीध्वम्
उत्तमपुरुषः मनिषीय मनिषीवहि मनिषीमहि

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमनिष्ट अमनिषाताम् अमनिषत
मध्यमपुरुषः अमनिष्ठाः अमनिषाथाम् अमनिध्वम्
उत्तमपुरुषः अमनिषि अमनिष्वहि अमनिष्महि

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमनिष्यत अमनिष्येताम् अमनिष्यन्त
मध्यमपुरुषः अमनिष्यथाः अमनिष्येथाम् अमनिष्यध्वम्
उत्तमपुरुषः अमनिष्ये अमनिष्यावहि अमनिष्यामहि
उभयपदी
परस्मैपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनोति तनुतः तन्वन्ति
मध्यमपुरुषः तनोषि तनुथः तनुथ
उत्तमपुरुषः तनोमि तनुवः/तन्वः तनुमः/तन्मः

 

लिट् लकार: 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततान तेनतुः तेनुः
मध्यमपुरुषः तेनिथ तेनथुः तेन
उत्तमपुरुषः ततन/ततान तेनिव तेनिम

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनिता तनितारौ तनितारः
मध्यमपुरुषः तनितासि तनितास्थः तनितास्थ
उत्तमपुरुषः तनितास्मि तनितास्वः तनितास्मः

 

लृट् लकार: (भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनिष्यति तनिष्यतः तनिष्यन्ति
मध्यमपुरुषः तनिष्यसि तनिष्यथः तनिष्यथ
उत्तमपुरुषः तनिष्यामि तनिष्यावः तनिष्यामः

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनोतु/ तनुतात् तनुताम् तन्वन्तु
मध्यमपुरुषः तनु/ तनुतात् तनुतम् तनुत
उत्तमपुरुषः तनवानि तनवाव तनवाम

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतनोत् अतनुताम् अतन्वन्
मध्यमपुरुषः अतनोः अतनुतम् अतनुत
उत्तमपुरुषः अतनवम् अतनुव/अतन्व अतनुम/अतन्म

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनुयात् तनुयाताम् तनुयुः
मध्यमपुरुषः तनुयाः तनुयातम् तनुयात
उत्तमपुरुषः तनुयाम् तनुयाव तनुयाम

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्यात् तन्यास्ताम् तन्यासुः
मध्यमपुरुषः तन्याः तन्यास्तम् तन्यास्त
उत्तमपुरुषः तन्यासम् तन्यास्व तन्यास्म

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतनीत्/अतानीत् अतनिष्टाम्/अतानिष्टाम् अतनिषुः/अतानिषुः
मध्यमपुरुषः अतनीः/अतानीः अतनिष्टम्/अतानिष्टम् अतनिष्ट/ अतानिष्ट
उत्तमपुरुषः अतनिषम्/अतानिषम् अतनिष्व/अतानिष्व अतनिष्म/अतानिष्म

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतनिष्यत् अतनिष्यताम् अतनिष्यन्
मध्यमपुरुषः अतनिष्यः अतनिष्यतम् अतनिष्यत
उत्तमपुरुषः अतनिष्यम् अतनिष्याव अतनिष्याम

 

आत्मनेपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनुते तन्वाते तन्वते
मध्यमपुरुषः तनुषे तन्वाथे तनुध्वे
उत्तमपुरुषः तन्वे तनुवहे/ तन्वहे तनुमहे / तन्महे

 

लिट् लकार: 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तेने तेनाते तेनिरे
मध्यमपुरुषः तेनिषे तेनाथे तेनिध्वे
उत्तमपुरुषः तेने तेनिवहे तेनिमहे

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनिता तनितारौ तनितारः
मध्यमपुरुषः तनितासे तनितासाथे तनिताध्वे
उत्तमपुरुषः तनिताहे तनितास्वहे तनितास्महे

 

लृट् लकार: (भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनिष्यते तनिष्येते तनिष्यन्ते
मध्यमपुरुषः तनिष्यसे तनिष्येथे तनिष्यध्वे
उत्तमपुरुषः तनिष्ये तनिष्यावहे तनिष्यामहे

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनुताम् तन्वाताम् तन्वताम्
मध्यमपुरुषः तनुष्व तन्वाथाम् तनुध्वम्
उत्तमपुरुषः तनवै तनवावहै तनवामहै

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतनुत अतन्वाताम् अतन्वत
मध्यमपुरुषः अतनुथाः अतन्वाथाम् अतनुध्वम्
उत्तमपुरुषः अतन्वि अतनुवहि/ अतन्वहि अतनुमहि/ अतन्महि

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तन्वीत तन्वीयाताम् तन्वीरन्
मध्यमपुरुषः तन्वीथाः तन्वीयाथाम् तन्वीध्वम्
उत्तमपुरुषः तन्वीय तन्वीवहि तन्वीमहि

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनिषीष्ट तनिषीयास्ताम् तनिषीरन्
मध्यमपुरुषः तनिषीष्ठाः तनिषीयास्थाम् तनिषीध्वम्
उत्तमपुरुषः तनिषीय तनिषीवहि तनिषीमहि

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतत/अतनिष्ट अतनिषाताम् अतनिषत
मध्यमपुरुषः अतथाः/अतनिष्ठाः अतनिषाथाम् अतनिढ्वम्/अतनिध्वम्
उत्तमपुरुषः अतनिषि अतनिष्वहि अतनिष्महि

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतनिष्यत अतनिष्येताम् अतनिष्यन्त
मध्यमपुरुषः अतनिष्यथाः अतनिष्येथाम् अतनिष्यध्वम्
उत्तमपुरुषः अतनिष्ये अतनिष्यावहि अतनिष्यामहि