रुधादि

परस्मैपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिनष्टि पिंष्टः पिंषन्ति
मध्यमपुरुषः पिनक्षि पिंष्ठः पिंष्ठ
उत्तमपुरुषः पिनष्मि पिंष्वः पिंष्मः

 

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपेष पिपिषतुः पिपिषुः
मध्यमपुरुषः पिपेषिथ पिपिषथुः पिपिष
उत्तमपुरुषः पिपेष पिपिषिव पिपिषिम

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेष्टा पेष्टारौ पेष्टारः
मध्यमपुरुषः पेष्टासि पेष्टास्थः पेष्टास्थ
उत्तमपुरुषः पेष्टास्मि पेष्टास्वः पेष्टास्मः

 

लृट् लकार:(भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेक्ष्यति पेक्ष्यतः पेक्ष्यन्ति
मध्यमपुरुषः पेक्ष्यसि पेक्ष्यथः पेक्ष्यथ
उत्तमपुरुषः पेक्ष्यामि पेक्ष्यावः पेक्ष्यामः

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिनष्टु/ पिंष्टात् पिंष्टाम् पिंषन्तु
मध्यमपुरुषः पिण्ढि/ पिंष्टात् पिष्टम् पिष्ट
उत्तमपुरुषः पिनषाणि पिनषाव पिनषाम

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिनट्/अपिनड् अपिंष्टाम् अपिंषन्
मध्यमपुरुषः अपिनट्/अपिनड् अपिंष्टम् अपिंष्ट
उत्तमपुरुषः अपिनषम् अपिंष्व अपिंष्म

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिंष्यात् पिंष्याताम् पिंष्युः
मध्यमपुरुषः पिंष्याः पिंष्यातम् पिंष्यात
उत्तमपुरुषः पिंष्याम् पिंष्याव पिंष्याम

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिष्यात् पिष्यास्ताम् पिष्यासुः
मध्यमपुरुषः पिष्याः पिष्यास्तम् पिष्यास्त
उत्तमपुरुषः पिष्यासम् पिष्यास्व पिष्यास्म

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिषत् अपिषताम् अपिषन्
मध्यमपुरुषः अपिषः अपिषतम् अपिषत
उत्तमपुरुषः अपिषम् अपिषाव अपिषाम

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेक्ष्यत् अपेक्ष्यताम् अपेक्ष्यन्
मध्यमपुरुषः अपेक्ष्यः अपेक्ष्यतम् अपेक्ष्यत
उत्तमपुरुषः अपेक्ष्यम् अपेक्ष्याव अपेक्ष्याम
आत्मनेपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खिन्ते/ खिन्त्ते खिन्दाते खिन्दते
मध्यमपुरुषः खिन्त्से खिन्दाथे खिन्ध्वे / खिन्द्ध्वे
उत्तमपुरुषः खिन्दे खिन्द्वहे खिन्द्महे

 

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चिखिदे चिखिदाते चिखिदिरे
मध्यमपुरुषः चिखिदिषे चिखिदाथे चिखिदिध्वे
उत्तमपुरुषः चिखिदे चिखिदिवहे चिखिदिमहे

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खेत्ता खेत्तारौ खेत्तारः
मध्यमपुरुषः खेत्तासे खेत्तासाथे खेत्ताध्वे
उत्तमपुरुषः खेत्ताहे खेत्तास्वहे खेत्तास्महे

 

लृट् लकार:(भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खेत्स्यते खेत्स्येते खेत्स्यन्ते
मध्यमपुरुषः खेत्स्यसे खेत्स्येथे खेत्स्यध्वे
उत्तमपुरुषः खेत्स्ये खेत्स्यावहे खेत्स्यामहे

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खिन्ताम् खिन्दाताम् खिन्दताम्
मध्यमपुरुषः खिन्त्स्व खिन्दाथाम् खिन्ध्वम् / खिन्द्ध्वम्
उत्तमपुरुषः खिनदै खिनदावहै खिनदामहै

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखिन्त/अखिन्त्त अखिन्दाताम् अखिन्दत
मध्यमपुरुषः अखिन्थाः /अखिन्त्थाः अखिन्दाथाम् अखिन्ध्वम् /अखिन्द्ध्वम्
उत्तमपुरुषः अखिन्दि अखिन्द्वहि अखिन्द्महि

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खिन्दीत खिन्दीयाताम् खिन्दीरन्
मध्यमपुरुषः खिन्दीथाः खिन्दीयाथाम् खिन्दीध्वम्
उत्तमपुरुषः खिन्दीय खिन्दीवहि खिन्दीमहि

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खित्सीष्ट खित्सीयास्ताम् खित्सीरन्
मध्यमपुरुषः खित्सीष्ठाः खित्सीयास्थाम् खित्सीध्वम्
उत्तमपुरुषः खित्सीय खित्सीवहि खित्सीमहि

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखित्त अखित्साताम् अखित्सत
मध्यमपुरुषः अखित्थाः अखित्साथाम् अखिद्ध्वम्
उत्तमपुरुषः अखित्सि अखित्स्वहि अखित्स्महि

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखेत्स्यत अखेत्स्येताम् अखेत्स्यन्त
मध्यमपुरुषः अखेत्स्यथाः अखेत्स्येथाम् अखेत्स्यध्वम्
उत्तमपुरुषः अखेत्स्ये अखेत्स्यावहि अखेत्स्यामहि
उभयपदी
परस्मैपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुणद्धि रुन्धः/रुन्द्धः रुन्धन्ति
मध्यमपुरुषः रुणत्सि रुन्धः/रुन्द्धः रुन्ध/रुन्द्ध
उत्तमपुरुषः रुणध्मि रुन्ध्वः रुन्ध्मः

 

लिट् लकार: 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुरोध रुरुधतुः रुरुधुः
मध्यमपुरुषः रुरोधिथ रुरुधथुः रुरुध
उत्तमपुरुषः रुरोध रुरुधिव रुरुधिम

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रोद्धा रोद्धारौ रोद्धारः
मध्यमपुरुषः रोद्धासि रोद्धास्थः रोद्धास्थ
उत्तमपुरुषः रोद्धास्मि रोद्धास्वः रोद्धास्मः

 

लृट् लकार: (भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रोत्स्यति रोत्स्यतः रोत्स्यन्ति
मध्यमपुरुषः रोत्स्यसि रोत्स्यथः रोत्स्यथ
उत्तमपुरुषः रोत्स्यामि रोत्स्यावः रोत्स्यामः

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुणद्धु/रुन्द्धात् रुन्धाम्/रुन्द्धाम् रुन्धन्तु
मध्यमपुरुषः रुन्धि/रुन्द्धि, रुन्धात्/रुन्द्धात् रुन्धम्/ रुन्द्धम् रुन्ध/ रुन्द्ध
उत्तमपुरुषः रुणधानि रुणधाव रुणधाम

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरुणत् अरुन्द्धाम् अरुन्धन्
मध्यमपुरुषः अरुणः /अरुणत् अरुन्धम्/ अरुन्द्धम् अरुन्ध/ अरुन्द्ध
उत्तमपुरुषः अरुणधम् अरुन्ध्व अरुन्ध्म

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुन्ध्यात् रुन्ध्याताम् रुन्ध्युः
मध्यमपुरुषः रुन्ध्याः रुन्ध्यातम् रुन्ध्यात
उत्तमपुरुषः रुन्ध्याम् रुन्ध्याव रुन्ध्याम

 

लिङ् लकार:(आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुध्यात् रुध्यास्ताम् रुध्यासुः
मध्यमपुरुषः रुध्याः रुध्यास्तम् रुध्यास्त
उत्तमपुरुषः रुध्यासम् रुध्यास्व रुध्यास्म

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरुधत्/अरौत्सीत् अरुधताम्/अरौद्धाम् अरुधन्/अरौत्सुः
मध्यमपुरुषः अरुधः/अरौत्सीः अरुधतम्/अरौद्धम् अरुधत/अरौद्ध
उत्तमपुरुषः अरुधम्/अरौत्सम् अरुधाव/अरौत्स्व अरुधाम/अरौत्स्म

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरोत्स्यत् अरोत्स्यताम् अरोत्स्यन्
मध्यमपुरुषः अरोत्स्यः अरोत्स्यतम् अरोत्स्यत
उत्तमपुरुषः अरोत्स्यम् अरोत्स्याव अरोत्स्याम

 

आत्मनेपदी
लट् लकार: (वर्तमान काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुन्धे/ रुन्द्धे रुन्धाते रुन्धते
मध्यमपुरुषः रुन्त्से रुन्धाथे रुन्ध्वे/रुन्द्ध्वे
उत्तमपुरुषः रुन्धे रुन्ध्वहे रुन्ध्महे

 

लिट् लकार: 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुरुधे रुरुधाते रुरुधिरे
मध्यमपुरुषः रुरुधिषे रुरुधाथे रुरुधिध्वे
उत्तमपुरुषः रुरुधे रुरुधिवहे रुरुधिमहे

 

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रोद्धा रोद्धारौ रोद्धारः
मध्यमपुरुषः रोद्धासे रोद्धासाथे रोद्धाध्वे
उत्तमपुरुषः रोद्धाहे रोद्धास्वहे रोद्धास्महे

 

लृट् लकार: (भविष्यत् काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रोत्स्यते रोत्स्येते रोत्स्यन्ते
मध्यमपुरुषः रोत्स्यसे रोत्स्येथे रोत्स्यध्वे
उत्तमपुरुषः रोत्स्ये रोत्स्यावहे रोत्स्यामहे

 

लोट् लकार: (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुन्धाम्/रुन्द्धाम् रुन्धाताम् रुन्धताम्
मध्यमपुरुषः रुन्त्स्व रुन्धाथाम् रुन्ध्वम्/रुन्द्ध्वम्
उत्तमपुरुषः रुणधै रुणधावहै रुणधामहै

 

लङ् लकार: (भूत काल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरुन्ध/ अरुन्द्ध अरुन्धाताम् अरुन्धत
मध्यमपुरुषः अरुन्धाः/अरुन्द्धाः अरुन्धाथाम् अरुन्ध्वम्/अरुन्द्ध्वम्
उत्तमपुरुषः अरुन्धि अरुन्ध्वहि अरुन्ध्महि

 

लिङ् लकार: (विधिलिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुन्धीत रुन्धीयाताम् रुन्धीरन्
मध्यमपुरुषः रुन्धीथाः रुन्धीयाथाम् रुन्धीध्वम्
उत्तमपुरुषः रुन्धीय रुन्धीवहि रुन्धीमहि

 

लिङ् लकार: (आशीर्लिङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुत्सीष्ट रुत्सीयास्ताम् रुत्सीरन्
मध्यमपुरुषः रुत्सीष्ठाः रुत्सीयास्थाम् रुत्सीध्वम्
उत्तमपुरुषः रुत्सीय रुत्सीवहि रुत्सीमहि

 

लुङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरुद्ध अरुत्साताम् अरुत्सत
मध्यमपुरुषः अरुद्धाः अरुत्साथाम् अरुध्वम्
उत्तमपुरुषः अरुधि अरुत्स्वहि अरुत्स्महि

 

लृङ् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरोत्स्यत अरोत्स्येताम् अरोत्स्यन्त
मध्यमपुरुषः अरोत्स्यथाः अरोत्स्येथाम् अरोत्स्यध्वम्
उत्तमपुरुषः अरोत्स्ये अरोत्स्यावहि अरोत्स्यामहि