स्त्रीलिङ्गम्

अजन्त

रमा
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा रमा रमे रमाः
द्वितीया रमाम् रमे रमाः
तृतीया रमया रमाभ्याम् रमाभिः
चतुर्थी रमायै रमाभ्याम् रमाभ्यः
पञ्चमी रमायाः रमाभ्याम् रमाभ्यः
षष्ठी रमायाः रमयोः रमाणाम्
सप्तमी रमायाम् रमयोः रमासु
सम्बोधन हे रमे ! हे रमे ! हे रमाः !

(रमावत्- अजा, अम्बा, अम्बिका, आज्ञा, आवश्यकता, आशा, इच्छा, इन्दिरा, उपादेयता, उमा, कथा, कन्या, कमला, कार्यपालिका, क्रीडा, क्रिया, गङ्गा, घटिका, चण्डिका, चिन्ता, छात्रा, छाया, जनता, तारा, प्रथमा, द्वितीया, तृतीया, तृष्णा, दया, दशा, दुर्गा, दीर्घता, नर्मदा, नासिका, निर्मला, निशा, न्यायपालिका, प्रतिक्रिया, पत्रिका, परीक्षा,  पाठशाला, बालिका, भाषा, यशोदा, यात्रा, रेखा, लज्जा, लता, लेखिका, लोकसभा, वसुधा, वार्ता, विद्या, विधायिका, विमला, व्यवस्थापिका, राज्यसभा, शकुन्तला, शिक्षिका, शीला, शैलजा, शोभा, सत्ता, सन्ध्या, सभ्यता, सीता, सेना)

बालिका
एकवचनम्
(Singular)
द्विवचनम्
(Dual)
बहुवचनम् (Plural)
प्रथमा
(nominative)
बालिका
(a girl)
बालिके
(two girls)
बालिकाः
(girls)
द्वितीया
(accusative)
बालिकाम्
(to a girl)
बालिके
(to two girls)
बालिकाः
(to girls)
तृतीया (instrumental) बालिकया
(by/with a girl)
बालिकाभ्याम्
(by/with two girls)
बालिकाभिः (by/with girls)
चतुर्थी
(dative)
बालिकायै
(for a girl)
बालिकाभ्याम्
(for two girls)
बालिकाभ्यः
(for girls)
पञ्चमी
(ablative)
बालिकायाः
(from a girl)
बालिकाभ्याम्
(from two girls)
बालिकाभ्यः
(from girls)
षष्ठी
(genitive)
बालिकायाः
(of a girl)
बालिकयोः
(of two girls)
बालिकानाम्
(of girls)
सप्तमी
(locative)
बालिकायाम्
(in/on a girl)
बालिकयोः
(in/on two girls)
बालिकासु
(in/on girls)
सम्बोधन
(vocative)
हे बालिके !
(hey a girl)
हे बालिके !
(hey two girls)
हे बालिकाः !
(hey girls)
जरा
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा जरा जरे/जरसौ जराः/जरसः
द्वितीया जराम्/जरसम् जरे/जरसौ जराः/जरसः
तृतीया जरया/जरसा जराभ्याम् जराभिः
चतुर्थी जरायै/ जरसे जराभ्याम् जराभ्यः
पञ्चमी जरायाः/जरसः जराभ्याम् जराभ्यः
षष्ठी जरायाः/जरसः जरयोः/ जरसोः जराणाम्/ जरसाम्
सप्तमी जरायाम्/ जरसि जरयोः / जरसोः जरासु
सम्बोधन हे जरे ! हे जरे/जरसौ ! हे जराः/जरसः !
सर्वा
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सर्वा सर्वे सर्वाः
द्वितीया सर्वाम् सर्वे सर्वाः
तृतीया सर्वया सर्वाभ्याम् सर्वाभिः
चतुर्थी सर्वस्यै सर्वाभ्याम् सर्वाभ्यः
पञ्चमी सर्वस्याः सर्वाभ्याम् सर्वाभ्यः
षष्ठी सर्वस्याः सर्वयोः सर्वासाम्
सप्तमी सर्वस्याम् सर्वयोः सर्वासु
सम्बोधन हे सर्वा ! हे सर्वे ! हे सर्वाः !
कृति
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा कृतिः कृती कृतयः
द्वितीया कृतिम् कृती कृतीः
तृतीया कृत्या कृतीभ्याम् कृतिभिः
चतुर्थी कृत्यै/कृतये कृतीभ्याम् कृतिभ्यः
पञ्चमी कृत्याः/कृतेः कृतीभ्याम् कृतिभ्यः
षष्ठी कृतयाः/कृतेः कृत्योः कृतीनाम्
सप्तमी कृत्याम्/कृतौ कृत्योः कृतिषु
सम्बोधन हे कृते ! हे कृती ! हे कृतयः !

(कृतिवत्- अवनति, प्रकृति, आकृति, उत्पत्ति, उन्नति, ऋद्धि, गति, छवि, जाति, तिथि, दृष्टि, धृति, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूति, भूमि, मति, मुक्ति, मूर्ति, रात्रि, रीति, रुचि, विपत्ति, विरक्ति, वृष्टि, शक्ति, श्रुति, सति, सृष्टि, स्तुति, स्मृति, हानि)

नदी
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा नदी नद्यौ नद्यः
द्वितीया नदीम् नद्यौ नदीः
तृतीया नद्या नदीभ्याम् नदीभिः
चतुर्थी नद्यै नदीभ्याम् नदीभ्यः
पञ्चमी नद्याः नदीभ्याम् नदीभ्यः
षष्ठी नद्याः नद्योः नदीनाम्
सप्तमी नद्याम् नद्योः नदीषु
सम्बोधन हे नदि ! हे नद्यौ ! हे नद्यः !

(नदीवत्- अमरावती, कुन्ती, कुमारी, कौमुदी, गौरी, देवकी, नगरी, नन्दिनी, पत्नी, पार्वती, पुत्री, पृथ्वी, भगवती, भगिनी, भवानी, महती, महिषी, राज्ञी, युवती, रुद्राणी, लक्ष्मी, लेखनी, वल्ली, वाणी, वापी, श्रेणी, सरस्वती)

श्री
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा श्रीः श्रियौ श्रियः
द्वितीया श्रियम् श्रियौ श्रियः
तृतीया श्रिया श्रीभ्याम् श्रीभिः
चतुर्थी श्रिये/श्रियै श्रीभ्याम् श्रीभ्यः
पञ्चमी श्रियः/श्रियाः श्रीभ्याम् श्रीभ्यः
षष्ठी श्रियः/श्रियाः श्रियोः श्रीणाम्
सप्तमी श्रियि/श्रियाम् श्रियोः श्रीषु
सम्बोधन हे श्रीः ! हे श्रियौ ! हे श्रियः !

(श्रीवत्- ह्रीः (लज्जा), धीः, भीः, सुश्रीः)

स्त्री
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा स्त्रीः स्त्रियौ स्त्रियः
द्वितीया स्त्रियम् स्त्रियौ स्त्रियः
तृतीया स्त्रिया स्त्रीभ्याम् स्त्रीभिः
चतुर्थी स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः
पञ्चमी स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः
षष्ठी स्त्रियाः स्त्रियोः स्त्रीणाम्
सप्तमी स्त्रियाम् स्त्रियोः स्त्रीषु
सम्बोधन हे स्त्रीः हे स्त्रियौ हे स्त्रियः
धेनु
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा धेनुः धेनू धेनवः
द्वितीया धेनुम् धेनू धेनूः
तृतीया धेन्वा धेनुभ्याम् धेनुभिः
चतुर्थी धेन्वै/धेनवे धेनुभ्याम् धेनुभ्यः
पञ्चमी धेन्वाः/ धेनोः धेनुभ्याम् धेनुभ्यः
षष्ठी धेन्वाः/ धेनोः धेन्वोः धेनूनाम्
सप्तमी धेन्वाम्/ धेनौ धेन्वोः धेनुषु
सम्बोधन हे धेनो ! हे धेनू ! हे धेनवः !

(धेनुवत्- रेणु, हनु)

वधू
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा वधू वध्वौ वध्वः
द्वितीया वधूम् वध्वौ वधूः
तृतीया वध्वा वधूभ्याम् वधूभिः
चतुर्थी वध्वै वधूभ्याम् वधूभ्यः
पञ्चमी वध्वाः वधूभ्याम् वधूभ्यः
षष्ठी वध्वाः वध्वोः वधूनाम्
सप्तमी वध्वाम् वध्वोः वधूषु
सम्बोधन हे वधु ! हे वध्वौ ! हे वध्वः !

(वधूवत्- श्वश्रू, जम्बू)

भू
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भूः भूवौ भूवः
द्वितीया भूवम् भूवौ भूवः
तृतीया भुवा भूभ्याम् भूभिः
चतुर्थी भुवे भूभ्याम् भूभ्यः
पञ्चमी भुवः भूभ्याम् भूभ्यः
षष्ठी भुवः भुवोः भुवाम्
सप्तमी भुविः भुवोः भूषु
सम्बोधन हे भूः ! हे भूवौ ! हे भूवः !
मातृ
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा माता मातरौ मातरः
द्वितीया मातरम् मातरौ मातृः
तृतीया मात्रा मातृभ्याम् मातृभिः
चतुर्थी मात्रे मातृभ्याम् मातृभ्यः
पञ्चमी मातुः मातृभ्याम् मातृभ्यः
षष्ठी मातुः मात्रोः मातृणाम्
सप्तमी मातरि मात्रोः मातृषु
सम्बोधन हे मातः ! हे मातरौ ! हे मातरः !

(मातृवत्- दुहितृ (छोरी), यातृ (देउरानी)

द्यो
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा द्यौः द्यावौ द्यावः
द्वितीया द्याम् द्यावौ द्याः
तृतीया द्यवा द्योभ्याम् द्योभिः
चतुर्थी द्यवे द्योभ्याम् द्योभ्यः
पञ्चमी द्योः द्योभ्याम् द्योभ्यः
षष्ठी द्योः द्यवोः द्यवाम्
सप्तमी द्यवि द्यवोः द्योषु
सम्बोधन हे द्यौः ! हे द्यावौ ! हे द्यावः !
नौ
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा नौः नावौ नावः
द्वितीया नावम् नावौ नावः
तृतीया नावा नौभ्याम् नौभिः
चतुर्थी नावे नौभ्याम् नौभ्यः
पञ्चमी नावः नौभ्याम् नौभ्यः
षष्ठी नावः नावोः नावाम्
सप्तमी नावि नावोः नौषु
सम्बोधन हे नौः ! हे नावौ ! हे नावः !

 

हलन्त

वाच्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा वाक् / वाग् वाचौ वाचः
द्वितीया वाचौ वाचौ वाचः
तृतीया वाचा वाग्भ्याम् वाग्भिः
चतुर्थी वाचे वाग्भ्याम् वाग्भ्यः
पञ्चमी वाचः वाग्भ्याम् वाग्भ्यः
षष्ठी वाचः वाचोः वाचाम्
सप्तमी वाचि वाचोः वाक्षु
सम्बोधन हे वाक्/ वाग् ! हे वाचौ ! हे वाचः !
स्रज्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा स्रक् स्रजौ स्रजः
द्वितीया स्रजम् स्रजौ स्रजः
तृतीया स्रजा स्रग्भ्याम् स्रग्भिः
चतुर्थी स्रजे स्रग्भ्याम् स्रग्भ्यः
पञ्चमी स्रजः स्रग्भ्याम् स्रग्भ्यः
षष्ठी स्रजः स्रजोः स्रजाम्
सप्तमी स्रजि स्रजोः स्रक्षु
सम्बोधन हे स्रक् ! हे स्रजौ ! हे स्रजः !
त्विट्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा त्विट्/त्विड् त्विषौ त्विषः
द्वितीया त्विषम् त्विषौ त्विषः
तृतीया त्विषा त्विड्भ्याम् त्विड्भिः
चतुर्थी त्विषे त्विड्भ्याम् त्विड्भ्यः
पञ्चमी त्विषः त्विड्भ्याम् त्विड्भ्यः
षष्ठी त्विषः त्विषोः त्विषाम्
सप्तमी त्विषि त्विषोः त्विट्सु
सम्बोधन हे त्विट्/त्विड् ! हे त्विषौ ! हे त्विषः !
विद्युत्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा विद्युत् विद्युतौ विद्युतः
द्वितीया विद्युतम् विद्युतौ विद्युतः
तृतीया विद्युता विद्युद्भ्याम् विद्युद्भिः
चतुर्थी विद्युते विद्युद्भ्याम् विद्युद्भ्यः
पञ्चमी विद्युतः विद्युद्भ्याम् विद्युद्भ्यः
षष्ठी विद्युतः विद्युतोः विद्युताम्
सप्तमी विद्युति विद्युतोः विद्युत्सु
सम्बोधन हे विद्युत् ! हे विद्युतौ ! हे विद्युतः !
दिव्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा द्यौः दिवौ दिवः
द्वितीया दिवम् दिवौ दिवः
तृतीया दिवा द्यौभ्याम् द्यौभिः
चतुर्थी दिवे द्यौभ्याम् द्यौभ्यः
पञ्चमी दिवः द्यौभ्याम् द्यौभ्यः
षष्ठी दिवः दिवोः दिवाम्
सप्तमी दिवि दिवोः द्युषु
सम्बोधन हे द्यौ ! हे दिवौ ! हे दिवः !
दिश्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा दिक्/ दिग् दिशौ दिशः
द्वितीया दिशम् दिशौ दिशः
तृतीया दिशा दिग्भ्याम् दिग्भिः
चतुर्थी दिशे दिग्भ्याम् दिग्भ्यः
पञ्चमी दिशः दिग्भ्याम् दिग्भ्यः
षष्ठी दिशः दिशोः दिशाम्
सप्तमी दिशि दिशोः दिक्षु
सम्बोधन हे दिक्/ दिग् ! हे दिशौ ! हे दिशः !
आशिष्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा आशीः आशिषौ आशिषः
द्वितीया आशिषम् आशिषौ आशिषः
तृतीया आशिषा आशीभ्याम् आशीर्भिः
चतुर्थी आशिषे आशीभ्याम् आशीर्भ्यः
पञ्चमी आशिषः आशीभ्याम् आशीर्भ्यः
षष्ठी आशिषः आशिषोः आशिषाम्
सप्तमी आशिषि आशिषोः आशिष्षु
सम्बोधन हे आशीः ! हे आशिषौ ! हे आशिषः !
सुमनस्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सुमनाः सुमनसौ सुमनसः
द्वितीया सुमनसम् सुमनसौ सुमनसः
तृतीया सुमनसा सुमनोभ्याम् आशीर्भिः
चतुर्थी सुमनसे सुमनोभ्याम् सुमनोभ्यः
पञ्चमी सुमनसः सुमनोभ्याम् सुमनोभ्यः
षष्ठी सुमनसः सुमनसोः सुमनसाम्
सप्तमी सुमनसि सुमनसोः सुमनस्सु
सम्बोधन हे सुमनः ! हे सुमनसौ ! हे सुमनसः !
उपानह्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा उपानत् उपानहौ उपानहः
द्वितीया उपानहम् उपानहौ उपानहः
तृतीया उपानहा उपानद्भ्याम् उपानद्भिः
चतुर्थी उपानहे उपानद्भ्याम् उपानद्भ्यः
पञ्चमी उपानहः उपानद्भ्याम् उपानद्भ्यः
षष्ठी उपानहः उपानहोः उपानहाम्
सप्तमी उपानहि उपानहोः उपानत्सु
सम्बोधन हे उपानत् ! हे उपानहौ ! हे उपानहः !
यद्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा या ये याः
द्वितीया याम् ये याः
तृतीया यया याभ्याम् याभिः
चतुर्थी यस्यै याभ्याम् याभ्यः
पञ्चमी यस्याः याभ्याम् याभ्यः
षष्ठी यस्याः ययोः यासाम्
सप्तमी यस्याम् ययोः यासु
सम्बोधन 0 हे ये ! 0
एतद्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा एषा एते एताः
द्वितीया एताम्/ एनाम् एते/ एने एताः/ एनाः
तृतीया एतया/ एनया एताभ्याम् एताभिः
चतुर्थी एतस्यै एताभ्याम् एताभ्यः
पञ्चमी एतस्याः एताभ्याम् एताभ्यः
षष्ठी एतस्याः एतयोः/ एनयोः एतासाम्
सप्तमी एतस्याम् एतयोः/ एनयोः एतासु
सम्बोधन 0 0 0
तद्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सा ते ताः
द्वितीया ताम् ते ताः
तृतीया तया ताभ्याम् ताभिः
चतुर्थी तस्यै ताभ्याम् ताभ्यः
पञ्चमी तस्याः ताभ्याम् ताभ्यः
षष्ठी तस्याः तयोः तासाम्
सप्तमी तस्याम् तयोः तासु
सम्बोधन 0 0 0
इदम्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा इयम् इमे इमाः
द्वितीया इमाम्/एनाम् इमे/एने इमाः/एनाः
तृतीया अनया/एनया आभ्याम् आभिः
चतुर्थी अस्यै आभ्याम् आभ्यः
पञ्चमी अस्याः आभ्याम् आभ्यः
षष्ठी अस्याः अनयोः/एनयोः आसाम्
सप्तमी अस्याः अनयोः/एनयोः आसु
सम्बोधन 0 0 हे सर्वे !
किम्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा का के काः
द्वितीया काम् के काः
तृतीया कया काभ्याम् काभिः
चतुर्थी कस्यै काभ्याम् काभ्यः
पञ्चमी कस्याः काभ्याम् काभ्यः
षष्ठी कस्याः कयोः कासाम्
सप्तमी कस्याम् कयोः कासु
सम्बोधन 0 0 0
भवद् (भवती)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भवती भवत्यौ भवत्यः
द्वतीया भवतीम् भवत्यौ भवतीः
तृतीया भवत्या भवतीभ्याम् भवतीभिः
चतुर्थी भवत्यै भवतीभ्याम् भवतीभ्यः
पञ्चमी भवत्याः भवतीभ्याम् भवतीभ्यः
षष्ठी भवत्याः भवत्योः भवतीनाम्
सप्तमी भवत्याम् भवत्योः भवतीषु
सम्बोधन हे भवति ! हे भवत्यौ ! हे भवत्यः !
गच्छन्ती
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गच्छन्ती गच्छन्त्यौ गच्छन्त्यः
द्वितीया गच्छन्तीम् गच्छन्त्यौ गच्छन्तीः
तृतीया गच्छन्त्या गच्छन्तीभ्याम् गच्छन्तीभिः
चतुर्थी गच्छन्त्यै गच्छन्तीभ्याम् गच्छन्तीभ्यः
पञ्चमी गच्छन्त्याः गच्छन्तीभ्याम् गच्छन्तीभ्यः
षष्ठी गच्छन्त्याः गच्छन्त्योः गच्छन्तीनाम्
सप्तमी गच्छन्त्याम् गच्छन्त्योः गच्छन्तीषु
सम्बोधन हे गच्छन्ति ! हे गच्छन्त्यौ ! हे गच्छन्त्यः !
गतवती
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गतवती गतवत्यौ गतवत्यः
द्वितीया गतवतीम् गतवत्यौ गतवतीः
तृतीया गतवत्या गतवतीभ्याम् गतवतीभिः
चतुर्थी गतवत्यै गतवतीभ्याम् गतवतीभ्यः
पञ्चमी गतवत्याः गतवतीभ्याम् गतवतीभ्यः
षष्ठी गतवत्याः गतवत्योः गतवतीनाम्
सप्तमी गतवत्याम् गतवत्योः गतवतीषु
सम्बोधन हे गतवति ! हे गतवत्यौ ! हे गतवत्यः !
गता
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गता गते गताः
द्वितीया गताम् गते गताः
तृतीया गतया गताभ्याम् गताभिः
चतुर्थी गतायै गताभ्याम् गताभ्यः
पञ्चमी गतायाः गताभ्याम् गताभ्यः
षष्ठी गतायाः गतयोः गतानाम्
सप्तमी गतायाम् गतयोः गतासु
सम्बोधन हे गते ! हे गते ! हे गताः !