नेपालवन्दना 

0
281

स्वदेशस्य दृश्यावलिम् सङ्कलय्य
विदेशे वसन् काव्यमेकम् लिखामि ।
यतः स्वर्गदेशादपि श्लाघनीयाम्
धराम् मातरम् सादरम् ताम् नमामि ।।

हिमाच्छादिताः शोभनाः शैलमालाः
सदाऽऽयान्त्यहो ! नेत्रयोरन्तराले ।
इमा दातुमिच्छन्ति मह्यम् मधूनि
विदेशेऽपि साहित्यिकव्यञ्जनानि ।।

अहो ! कान्तिनामा पुरी राजधानी
महत्संस्कृतिप्राणपूर्णा मदीया ।
यदाऽऽयाति मर्मस्थले स्पन्दमाना
शिवाशङ्करासादिता वन्दनीया ।।

दिवारात्रमाकर्षणाधानशीला-
न्यरण्यानि नानाद्रुमैरुन्नतानि ।
स्वदेशाय सम्पत्तिशोभाम् प्रदाय
सुरोद्यानतुल्यानि नित्यम् जयन्तु ।।

तरङ्गायमानास्तटिन्यो वहन्ति
तटेषूत्थितानाम् वनानाम् हिताय ।
निसर्गस्य लीलाः सदा दानशीलाः
विदेशेऽनयो नेत्रयोरावसन्ति ।।

यदाऽऽयान्ति नेत्रे कलाभावितानि
सुपूज्यानि चारूणि मे मन्दिराणि ।
मनोभावनोद्यानवाटी तदैव
प्रफुल्लोत्पला प्रीतिपूर्णेव भाति ।।

अभावेऽपि भावेऽपि सामान्यचित्तान्
दिवायाम् निशायाम् स्वकार्ये प्रवृत्तान् ।
अहम् दूरभोगस्थले वर्तमानो
जनान् साधुभावान् सहर्षम् नमामि ।।

इह व्योमभालोऽत्र सौवर्णजङ्घा
सदा श्वेतनीलाचलौ राजमानौ ।
सुधीवीरवीराङ्गनागीतकीर्ति-
र्जगत्यम्ब नेपाल ! सर्वोपरिस्त्वम् ।।

हिमाद्रौ जगन्नायको मुक्तिनाथ-
स्तथोपत्यकायाम् महादेवनाथः ।
तराईप्रदेशेऽपि सिद्धार्थनाथः
सुखम् यत्सकासादहम् स्याम् सनाथः ।।

जगन्नायिका शैलराजस्य पुत्री
शिवा शाम्भवी यत्र प्रादुर्बभूव ।
अहम् गौरवम् प्राप्तुमुत्साहशीलो
यतो कल्पितम् मानुषम् जन्म मेऽपि ।।

विदेहस्य सीताऽभिधानाम् सुकन्याम्
कथम् तामहम् मैथिलीम् विस्मरामि ?
अभूद् योषितामग्रगण्या वरेण्या
परेशस्य रामस्य भार्या पराम्बा ।।

अहो अंशुवर्मन् महाभाग धीमन् !
भवान् कीर्तिशाली वयं भाग्यवन्तः ।
तवैवालये दिव्यताराभिजाताऽ-
भवत् सा स्वदेशस्य मान्या विभूतिः ।।

सुरम्यान् मयूखान् धरायाम् प्रसार्य
यदा भास्करः शोभते पूर्वशैले ।
तदा वृक्षवल्लीस्थलीनिम्नगानाम्
भवेद् वर्णनातीतकल्पो निसर्गः ।।

अनन्ते विहङ्गाः समुड्‌डीयमाना
गता रश्मिमालाम् स्वपक्षे निधाय ।
विवेकेन युक्ता जना भावुकाश्च
वदन्त्वत्र किम् नास्ति नेपालशोभा ?

यदाऽहम् समुद्विग्नचेता भवामि
तदा लुम्बिनीजाङ्गलम् संस्मरामि ।
भृशम् मानसे मे ज्वलद्‌भिः प्रदीपैः
समा शान्तिदाः कल्पनाः प्रज्वलन्ति ।।

मनोज्ञान् मयूरान् तराईप्रदेशात्
सुरम्याँश्च डाँफेखगान् हैमकूटात् ।
कपोताँश्च देवालयेभ्यः प्रमुग्धान्
अहम् चित्तकुञ्जे कथम् नानयामि ?

-मुकुन्दशर्मा
(काष्ठमण्डप, नेपालः)

LEAVE A REPLY

Please enter your comment!
Please enter your name here